B 195-9 Mātṛkānyāsavibhūtidhāraṇavidhi
Manuscript culture infobox
Filmed in: B 195/9
Title: Mātṛkānyāsavibhūtidhāraṇavidhi
Dimensions: 14 x 5.5 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/215
Remarks:
Reel No. B 195/9
Inventory No. 37995
Title Mātṛkānyāsa and Vibhūtidhāraṇavidhi
Remarks
Author
Subject (Tāntrika) Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State incomplete
Size 14.0 x 5.5 cm
Binding Hole(s)
Folios 10
Lines per Page 5
Foliation
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/215
Manuscript Features
The MS contains incomplete texts of the Mātṛkānyāsa and Vibhūtidhāraṇavidhi.
Excerpts
Beginning
❖ atha mātṛkānyāsaḥ ||
phetkāriṇītantre ||
mantrāmūkatvam āyānti vinyāsena vinā lipeḥ ||
sarvamantraprasiddhyarthaṃ tasmād ādau lipi nyaset || ||
śāradāyāṃ ||
ṛṣir brahmāsamuddiṣṭo gāyatraṃ chandam īritaṃ |
sarasvatīsamākhyātā devatā deśikottamaiḥ ||
aklīvahravadīrghāntargataiḥ ṣaḍvarggakaiḥ kramāt ||
(exp. 5b1-5)
End
smṛtiratnāvalyām etat pramāṇam uktaṃ ||
madhyamānāmikāṃguṣṭhair anulomavilomataḥ | atisvalpam anāyuṣyam atidīrghaṃ tapaḥkṣayaḥ || netrayugmapramāṇena tripuṇḍraṃ dhāraye(d) dvija iti || ||
tripuṇḍradhāriṇo mahatve nāradavacanaṃ ||
tripuṇḍraṃ paramaṃ puṇyaṃ brahmaviṣṇuśivātmakaṃ ||
yebhūtā rākṣasāḥ pretās tathānye kṣudrajantavaḥ |
tripuṇḍradhāriṇaṃ dṛṣṭvā palāyante na saṃśayaḥ || || (exp. 11b1 –5, exp.2:1)
Colophon
… iti vibhūtidhāraṇavidhiḥ || || ❁ || (exp. 11t5-11b1)
Microfilm Details
Reel No. B 0195/09
Date of Filming not indicated
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 27-04-2012
Bibliography