B 195-9 Mātṛkānyāsavibhūtidhāraṇavidhi

Manuscript culture infobox

Filmed in: B 195/9
Title: Mātṛkānyāsavibhūtidhāraṇavidhi
Dimensions: 14 x 5.5 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/215
Remarks:


Reel No. B 195/9

Inventory No. 37995

Title Mātṛkānyāsa and Vibhūtidhāraṇavidhi

Remarks

Author

Subject (Tāntrika) Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 14.0 x 5.5 cm

Binding Hole(s)

Folios 10

Lines per Page 5

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/215

Manuscript Features

The MS contains incomplete texts of the Mātṛkānyāsa and Vibhūtidhāraṇavidhi.


Excerpts

Beginning

❖ atha mātṛkānyāsaḥ ||

phetkāriṇītantre ||

mantrāmūkatvam āyānti vinyāsena vinā lipeḥ ||

sarvamantraprasiddhyarthaṃ tasmād ādau lipi nyaset || ||

śāradāyāṃ ||

ṛṣir brahmāsamuddiṣṭo gāyatraṃ chandam īritaṃ |

sarasvatīsamākhyātā devatā deśikottamaiḥ ||

aklīvahravadīrghāntargataiḥ ṣaḍvarggakaiḥ kramāt ||

(exp. 5b1-5)


End

smṛtiratnāvalyām etat pramāṇam uktaṃ ||

madhyamānāmikāṃguṣṭhair anulomavilomataḥ | atisvalpam anāyuṣyam atidīrghaṃ tapaḥkṣayaḥ || netrayugmapramāṇena tripuṇḍraṃ dhāraye(d) dvija iti || ||

tripuṇḍradhāriṇo mahatve nāradavacanaṃ ||

tripuṇḍraṃ paramaṃ puṇyaṃ brahmaviṣṇuśivātmakaṃ ||

yebhūtā rākṣasāḥ pretās tathānye kṣudrajantavaḥ |

tripuṇḍradhāriṇaṃ dṛṣṭvā palāyante na saṃśayaḥ || || (exp. 11b1 –5, exp.2:1)


Colophon

… iti vibhūtidhāraṇavidhiḥ || || ❁ || (exp. 11t5-11b1)

Microfilm Details

Reel No. B 0195/09

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-04-2012

Bibliography